Declension table of ?khaṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhaṭiṣyamāṇaḥ khaṭiṣyamāṇau khaṭiṣyamāṇāḥ
Vocativekhaṭiṣyamāṇa khaṭiṣyamāṇau khaṭiṣyamāṇāḥ
Accusativekhaṭiṣyamāṇam khaṭiṣyamāṇau khaṭiṣyamāṇān
Instrumentalkhaṭiṣyamāṇena khaṭiṣyamāṇābhyām khaṭiṣyamāṇaiḥ khaṭiṣyamāṇebhiḥ
Dativekhaṭiṣyamāṇāya khaṭiṣyamāṇābhyām khaṭiṣyamāṇebhyaḥ
Ablativekhaṭiṣyamāṇāt khaṭiṣyamāṇābhyām khaṭiṣyamāṇebhyaḥ
Genitivekhaṭiṣyamāṇasya khaṭiṣyamāṇayoḥ khaṭiṣyamāṇānām
Locativekhaṭiṣyamāṇe khaṭiṣyamāṇayoḥ khaṭiṣyamāṇeṣu

Compound khaṭiṣyamāṇa -

Adverb -khaṭiṣyamāṇam -khaṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria