Declension table of ?khaṭat

Deva

MasculineSingularDualPlural
Nominativekhaṭan khaṭantau khaṭantaḥ
Vocativekhaṭan khaṭantau khaṭantaḥ
Accusativekhaṭantam khaṭantau khaṭataḥ
Instrumentalkhaṭatā khaṭadbhyām khaṭadbhiḥ
Dativekhaṭate khaṭadbhyām khaṭadbhyaḥ
Ablativekhaṭataḥ khaṭadbhyām khaṭadbhyaḥ
Genitivekhaṭataḥ khaṭatoḥ khaṭatām
Locativekhaṭati khaṭatoḥ khaṭatsu

Compound khaṭat -

Adverb -khaṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria