Declension table of ?khaṭantī

Deva

FeminineSingularDualPlural
Nominativekhaṭantī khaṭantyau khaṭantyaḥ
Vocativekhaṭanti khaṭantyau khaṭantyaḥ
Accusativekhaṭantīm khaṭantyau khaṭantīḥ
Instrumentalkhaṭantyā khaṭantībhyām khaṭantībhiḥ
Dativekhaṭantyai khaṭantībhyām khaṭantībhyaḥ
Ablativekhaṭantyāḥ khaṭantībhyām khaṭantībhyaḥ
Genitivekhaṭantyāḥ khaṭantyoḥ khaṭantīnām
Locativekhaṭantyām khaṭantyoḥ khaṭantīṣu

Compound khaṭanti - khaṭantī -

Adverb -khaṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria