Declension table of ?khaṭakāmukhā

Deva

FeminineSingularDualPlural
Nominativekhaṭakāmukhā khaṭakāmukhe khaṭakāmukhāḥ
Vocativekhaṭakāmukhe khaṭakāmukhe khaṭakāmukhāḥ
Accusativekhaṭakāmukhām khaṭakāmukhe khaṭakāmukhāḥ
Instrumentalkhaṭakāmukhayā khaṭakāmukhābhyām khaṭakāmukhābhiḥ
Dativekhaṭakāmukhāyai khaṭakāmukhābhyām khaṭakāmukhābhyaḥ
Ablativekhaṭakāmukhāyāḥ khaṭakāmukhābhyām khaṭakāmukhābhyaḥ
Genitivekhaṭakāmukhāyāḥ khaṭakāmukhayoḥ khaṭakāmukhānām
Locativekhaṭakāmukhāyām khaṭakāmukhayoḥ khaṭakāmukhāsu

Adverb -khaṭakāmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria