Declension table of ?khaṭṭyamāna

Deva

MasculineSingularDualPlural
Nominativekhaṭṭyamānaḥ khaṭṭyamānau khaṭṭyamānāḥ
Vocativekhaṭṭyamāna khaṭṭyamānau khaṭṭyamānāḥ
Accusativekhaṭṭyamānam khaṭṭyamānau khaṭṭyamānān
Instrumentalkhaṭṭyamānena khaṭṭyamānābhyām khaṭṭyamānaiḥ khaṭṭyamānebhiḥ
Dativekhaṭṭyamānāya khaṭṭyamānābhyām khaṭṭyamānebhyaḥ
Ablativekhaṭṭyamānāt khaṭṭyamānābhyām khaṭṭyamānebhyaḥ
Genitivekhaṭṭyamānasya khaṭṭyamānayoḥ khaṭṭyamānānām
Locativekhaṭṭyamāne khaṭṭyamānayoḥ khaṭṭyamāneṣu

Compound khaṭṭyamāna -

Adverb -khaṭṭyamānam -khaṭṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria