Declension table of ?khaṭṭitavatī

Deva

FeminineSingularDualPlural
Nominativekhaṭṭitavatī khaṭṭitavatyau khaṭṭitavatyaḥ
Vocativekhaṭṭitavati khaṭṭitavatyau khaṭṭitavatyaḥ
Accusativekhaṭṭitavatīm khaṭṭitavatyau khaṭṭitavatīḥ
Instrumentalkhaṭṭitavatyā khaṭṭitavatībhyām khaṭṭitavatībhiḥ
Dativekhaṭṭitavatyai khaṭṭitavatībhyām khaṭṭitavatībhyaḥ
Ablativekhaṭṭitavatyāḥ khaṭṭitavatībhyām khaṭṭitavatībhyaḥ
Genitivekhaṭṭitavatyāḥ khaṭṭitavatyoḥ khaṭṭitavatīnām
Locativekhaṭṭitavatyām khaṭṭitavatyoḥ khaṭṭitavatīṣu

Compound khaṭṭitavati - khaṭṭitavatī -

Adverb -khaṭṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria