Declension table of ?khaṭṭitavat

Deva

MasculineSingularDualPlural
Nominativekhaṭṭitavān khaṭṭitavantau khaṭṭitavantaḥ
Vocativekhaṭṭitavan khaṭṭitavantau khaṭṭitavantaḥ
Accusativekhaṭṭitavantam khaṭṭitavantau khaṭṭitavataḥ
Instrumentalkhaṭṭitavatā khaṭṭitavadbhyām khaṭṭitavadbhiḥ
Dativekhaṭṭitavate khaṭṭitavadbhyām khaṭṭitavadbhyaḥ
Ablativekhaṭṭitavataḥ khaṭṭitavadbhyām khaṭṭitavadbhyaḥ
Genitivekhaṭṭitavataḥ khaṭṭitavatoḥ khaṭṭitavatām
Locativekhaṭṭitavati khaṭṭitavatoḥ khaṭṭitavatsu

Compound khaṭṭitavat -

Adverb -khaṭṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria