Declension table of ?khaṭṭitā

Deva

FeminineSingularDualPlural
Nominativekhaṭṭitā khaṭṭite khaṭṭitāḥ
Vocativekhaṭṭite khaṭṭite khaṭṭitāḥ
Accusativekhaṭṭitām khaṭṭite khaṭṭitāḥ
Instrumentalkhaṭṭitayā khaṭṭitābhyām khaṭṭitābhiḥ
Dativekhaṭṭitāyai khaṭṭitābhyām khaṭṭitābhyaḥ
Ablativekhaṭṭitāyāḥ khaṭṭitābhyām khaṭṭitābhyaḥ
Genitivekhaṭṭitāyāḥ khaṭṭitayoḥ khaṭṭitānām
Locativekhaṭṭitāyām khaṭṭitayoḥ khaṭṭitāsu

Adverb -khaṭṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria