Declension table of ?khaṭṭita

Deva

NeuterSingularDualPlural
Nominativekhaṭṭitam khaṭṭite khaṭṭitāni
Vocativekhaṭṭita khaṭṭite khaṭṭitāni
Accusativekhaṭṭitam khaṭṭite khaṭṭitāni
Instrumentalkhaṭṭitena khaṭṭitābhyām khaṭṭitaiḥ
Dativekhaṭṭitāya khaṭṭitābhyām khaṭṭitebhyaḥ
Ablativekhaṭṭitāt khaṭṭitābhyām khaṭṭitebhyaḥ
Genitivekhaṭṭitasya khaṭṭitayoḥ khaṭṭitānām
Locativekhaṭṭite khaṭṭitayoḥ khaṭṭiteṣu

Compound khaṭṭita -

Adverb -khaṭṭitam -khaṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria