Declension table of ?khaṭṭita

Deva

MasculineSingularDualPlural
Nominativekhaṭṭitaḥ khaṭṭitau khaṭṭitāḥ
Vocativekhaṭṭita khaṭṭitau khaṭṭitāḥ
Accusativekhaṭṭitam khaṭṭitau khaṭṭitān
Instrumentalkhaṭṭitena khaṭṭitābhyām khaṭṭitaiḥ khaṭṭitebhiḥ
Dativekhaṭṭitāya khaṭṭitābhyām khaṭṭitebhyaḥ
Ablativekhaṭṭitāt khaṭṭitābhyām khaṭṭitebhyaḥ
Genitivekhaṭṭitasya khaṭṭitayoḥ khaṭṭitānām
Locativekhaṭṭite khaṭṭitayoḥ khaṭṭiteṣu

Compound khaṭṭita -

Adverb -khaṭṭitam -khaṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria