Declension table of ?khaṭṭayitavya

Deva

NeuterSingularDualPlural
Nominativekhaṭṭayitavyam khaṭṭayitavye khaṭṭayitavyāni
Vocativekhaṭṭayitavya khaṭṭayitavye khaṭṭayitavyāni
Accusativekhaṭṭayitavyam khaṭṭayitavye khaṭṭayitavyāni
Instrumentalkhaṭṭayitavyena khaṭṭayitavyābhyām khaṭṭayitavyaiḥ
Dativekhaṭṭayitavyāya khaṭṭayitavyābhyām khaṭṭayitavyebhyaḥ
Ablativekhaṭṭayitavyāt khaṭṭayitavyābhyām khaṭṭayitavyebhyaḥ
Genitivekhaṭṭayitavyasya khaṭṭayitavyayoḥ khaṭṭayitavyānām
Locativekhaṭṭayitavye khaṭṭayitavyayoḥ khaṭṭayitavyeṣu

Compound khaṭṭayitavya -

Adverb -khaṭṭayitavyam -khaṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria