Declension table of ?khaṭṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhaṭṭayiṣyamāṇam khaṭṭayiṣyamāṇe khaṭṭayiṣyamāṇāni
Vocativekhaṭṭayiṣyamāṇa khaṭṭayiṣyamāṇe khaṭṭayiṣyamāṇāni
Accusativekhaṭṭayiṣyamāṇam khaṭṭayiṣyamāṇe khaṭṭayiṣyamāṇāni
Instrumentalkhaṭṭayiṣyamāṇena khaṭṭayiṣyamāṇābhyām khaṭṭayiṣyamāṇaiḥ
Dativekhaṭṭayiṣyamāṇāya khaṭṭayiṣyamāṇābhyām khaṭṭayiṣyamāṇebhyaḥ
Ablativekhaṭṭayiṣyamāṇāt khaṭṭayiṣyamāṇābhyām khaṭṭayiṣyamāṇebhyaḥ
Genitivekhaṭṭayiṣyamāṇasya khaṭṭayiṣyamāṇayoḥ khaṭṭayiṣyamāṇānām
Locativekhaṭṭayiṣyamāṇe khaṭṭayiṣyamāṇayoḥ khaṭṭayiṣyamāṇeṣu

Compound khaṭṭayiṣyamāṇa -

Adverb -khaṭṭayiṣyamāṇam -khaṭṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria