Declension table of ?khaṭṭayat

Deva

MasculineSingularDualPlural
Nominativekhaṭṭayan khaṭṭayantau khaṭṭayantaḥ
Vocativekhaṭṭayan khaṭṭayantau khaṭṭayantaḥ
Accusativekhaṭṭayantam khaṭṭayantau khaṭṭayataḥ
Instrumentalkhaṭṭayatā khaṭṭayadbhyām khaṭṭayadbhiḥ
Dativekhaṭṭayate khaṭṭayadbhyām khaṭṭayadbhyaḥ
Ablativekhaṭṭayataḥ khaṭṭayadbhyām khaṭṭayadbhyaḥ
Genitivekhaṭṭayataḥ khaṭṭayatoḥ khaṭṭayatām
Locativekhaṭṭayati khaṭṭayatoḥ khaṭṭayatsu

Compound khaṭṭayat -

Adverb -khaṭṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria