Declension table of ?khaṭṭavatī

Deva

FeminineSingularDualPlural
Nominativekhaṭṭavatī khaṭṭavatyau khaṭṭavatyaḥ
Vocativekhaṭṭavati khaṭṭavatyau khaṭṭavatyaḥ
Accusativekhaṭṭavatīm khaṭṭavatyau khaṭṭavatīḥ
Instrumentalkhaṭṭavatyā khaṭṭavatībhyām khaṭṭavatībhiḥ
Dativekhaṭṭavatyai khaṭṭavatībhyām khaṭṭavatībhyaḥ
Ablativekhaṭṭavatyāḥ khaṭṭavatībhyām khaṭṭavatībhyaḥ
Genitivekhaṭṭavatyāḥ khaṭṭavatyoḥ khaṭṭavatīnām
Locativekhaṭṭavatyām khaṭṭavatyoḥ khaṭṭavatīṣu

Compound khaṭṭavati - khaṭṭavatī -

Adverb -khaṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria