Declension table of ?khaṭṭavat

Deva

NeuterSingularDualPlural
Nominativekhaṭṭavat khaṭṭavantī khaṭṭavatī khaṭṭavanti
Vocativekhaṭṭavat khaṭṭavantī khaṭṭavatī khaṭṭavanti
Accusativekhaṭṭavat khaṭṭavantī khaṭṭavatī khaṭṭavanti
Instrumentalkhaṭṭavatā khaṭṭavadbhyām khaṭṭavadbhiḥ
Dativekhaṭṭavate khaṭṭavadbhyām khaṭṭavadbhyaḥ
Ablativekhaṭṭavataḥ khaṭṭavadbhyām khaṭṭavadbhyaḥ
Genitivekhaṭṭavataḥ khaṭṭavatoḥ khaṭṭavatām
Locativekhaṭṭavati khaṭṭavatoḥ khaṭṭavatsu

Adverb -khaṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria