Declension table of ?khaṭṭavat

Deva

MasculineSingularDualPlural
Nominativekhaṭṭavān khaṭṭavantau khaṭṭavantaḥ
Vocativekhaṭṭavan khaṭṭavantau khaṭṭavantaḥ
Accusativekhaṭṭavantam khaṭṭavantau khaṭṭavataḥ
Instrumentalkhaṭṭavatā khaṭṭavadbhyām khaṭṭavadbhiḥ
Dativekhaṭṭavate khaṭṭavadbhyām khaṭṭavadbhyaḥ
Ablativekhaṭṭavataḥ khaṭṭavadbhyām khaṭṭavadbhyaḥ
Genitivekhaṭṭavataḥ khaṭṭavatoḥ khaṭṭavatām
Locativekhaṭṭavati khaṭṭavatoḥ khaṭṭavatsu

Compound khaṭṭavat -

Adverb -khaṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria