Declension table of ?khaṭṭanīya

Deva

MasculineSingularDualPlural
Nominativekhaṭṭanīyaḥ khaṭṭanīyau khaṭṭanīyāḥ
Vocativekhaṭṭanīya khaṭṭanīyau khaṭṭanīyāḥ
Accusativekhaṭṭanīyam khaṭṭanīyau khaṭṭanīyān
Instrumentalkhaṭṭanīyena khaṭṭanīyābhyām khaṭṭanīyaiḥ khaṭṭanīyebhiḥ
Dativekhaṭṭanīyāya khaṭṭanīyābhyām khaṭṭanīyebhyaḥ
Ablativekhaṭṭanīyāt khaṭṭanīyābhyām khaṭṭanīyebhyaḥ
Genitivekhaṭṭanīyasya khaṭṭanīyayoḥ khaṭṭanīyānām
Locativekhaṭṭanīye khaṭṭanīyayoḥ khaṭṭanīyeṣu

Compound khaṭṭanīya -

Adverb -khaṭṭanīyam -khaṭṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria