Declension table of ?khaṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativekhaṇḍyamānaḥ khaṇḍyamānau khaṇḍyamānāḥ
Vocativekhaṇḍyamāna khaṇḍyamānau khaṇḍyamānāḥ
Accusativekhaṇḍyamānam khaṇḍyamānau khaṇḍyamānān
Instrumentalkhaṇḍyamānena khaṇḍyamānābhyām khaṇḍyamānaiḥ khaṇḍyamānebhiḥ
Dativekhaṇḍyamānāya khaṇḍyamānābhyām khaṇḍyamānebhyaḥ
Ablativekhaṇḍyamānāt khaṇḍyamānābhyām khaṇḍyamānebhyaḥ
Genitivekhaṇḍyamānasya khaṇḍyamānayoḥ khaṇḍyamānānām
Locativekhaṇḍyamāne khaṇḍyamānayoḥ khaṇḍyamāneṣu

Compound khaṇḍyamāna -

Adverb -khaṇḍyamānam -khaṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria