Declension table of ?khaṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativekhaṇḍitavatī khaṇḍitavatyau khaṇḍitavatyaḥ
Vocativekhaṇḍitavati khaṇḍitavatyau khaṇḍitavatyaḥ
Accusativekhaṇḍitavatīm khaṇḍitavatyau khaṇḍitavatīḥ
Instrumentalkhaṇḍitavatyā khaṇḍitavatībhyām khaṇḍitavatībhiḥ
Dativekhaṇḍitavatyai khaṇḍitavatībhyām khaṇḍitavatībhyaḥ
Ablativekhaṇḍitavatyāḥ khaṇḍitavatībhyām khaṇḍitavatībhyaḥ
Genitivekhaṇḍitavatyāḥ khaṇḍitavatyoḥ khaṇḍitavatīnām
Locativekhaṇḍitavatyām khaṇḍitavatyoḥ khaṇḍitavatīṣu

Compound khaṇḍitavati - khaṇḍitavatī -

Adverb -khaṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria