Declension table of ?khaṇḍitavat

Deva

NeuterSingularDualPlural
Nominativekhaṇḍitavat khaṇḍitavantī khaṇḍitavatī khaṇḍitavanti
Vocativekhaṇḍitavat khaṇḍitavantī khaṇḍitavatī khaṇḍitavanti
Accusativekhaṇḍitavat khaṇḍitavantī khaṇḍitavatī khaṇḍitavanti
Instrumentalkhaṇḍitavatā khaṇḍitavadbhyām khaṇḍitavadbhiḥ
Dativekhaṇḍitavate khaṇḍitavadbhyām khaṇḍitavadbhyaḥ
Ablativekhaṇḍitavataḥ khaṇḍitavadbhyām khaṇḍitavadbhyaḥ
Genitivekhaṇḍitavataḥ khaṇḍitavatoḥ khaṇḍitavatām
Locativekhaṇḍitavati khaṇḍitavatoḥ khaṇḍitavatsu

Adverb -khaṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria