सुबन्तावली ?खण्डितवृत्त

Roma

पुमान्एकद्विबहु
प्रथमाखण्डितवृत्तः खण्डितवृत्तौ खण्डितवृत्ताः
सम्बोधनम्खण्डितवृत्त खण्डितवृत्तौ खण्डितवृत्ताः
द्वितीयाखण्डितवृत्तम् खण्डितवृत्तौ खण्डितवृत्तान्
तृतीयाखण्डितवृत्तेन खण्डितवृत्ताभ्याम् खण्डितवृत्तैः खण्डितवृत्तेभिः
चतुर्थीखण्डितवृत्ताय खण्डितवृत्ताभ्याम् खण्डितवृत्तेभ्यः
पञ्चमीखण्डितवृत्तात् खण्डितवृत्ताभ्याम् खण्डितवृत्तेभ्यः
षष्ठीखण्डितवृत्तस्य खण्डितवृत्तयोः खण्डितवृत्तानाम्
सप्तमीखण्डितवृत्ते खण्डितवृत्तयोः खण्डितवृत्तेषु

समास खण्डितवृत्त

अव्यय ॰खण्डितवृत्तम् ॰खण्डितवृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria