Declension table of khaṇḍitā

Deva

FeminineSingularDualPlural
Nominativekhaṇḍitā khaṇḍite khaṇḍitāḥ
Vocativekhaṇḍite khaṇḍite khaṇḍitāḥ
Accusativekhaṇḍitām khaṇḍite khaṇḍitāḥ
Instrumentalkhaṇḍitayā khaṇḍitābhyām khaṇḍitābhiḥ
Dativekhaṇḍitāyai khaṇḍitābhyām khaṇḍitābhyaḥ
Ablativekhaṇḍitāyāḥ khaṇḍitābhyām khaṇḍitābhyaḥ
Genitivekhaṇḍitāyāḥ khaṇḍitayoḥ khaṇḍitānām
Locativekhaṇḍitāyām khaṇḍitayoḥ khaṇḍitāsu

Adverb -khaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria