Declension table of ?khaṇḍiṣyat

Deva

NeuterSingularDualPlural
Nominativekhaṇḍiṣyat khaṇḍiṣyantī khaṇḍiṣyatī khaṇḍiṣyanti
Vocativekhaṇḍiṣyat khaṇḍiṣyantī khaṇḍiṣyatī khaṇḍiṣyanti
Accusativekhaṇḍiṣyat khaṇḍiṣyantī khaṇḍiṣyatī khaṇḍiṣyanti
Instrumentalkhaṇḍiṣyatā khaṇḍiṣyadbhyām khaṇḍiṣyadbhiḥ
Dativekhaṇḍiṣyate khaṇḍiṣyadbhyām khaṇḍiṣyadbhyaḥ
Ablativekhaṇḍiṣyataḥ khaṇḍiṣyadbhyām khaṇḍiṣyadbhyaḥ
Genitivekhaṇḍiṣyataḥ khaṇḍiṣyatoḥ khaṇḍiṣyatām
Locativekhaṇḍiṣyati khaṇḍiṣyatoḥ khaṇḍiṣyatsu

Adverb -khaṇḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria