Declension table of ?khaṇḍiṣyat

Deva

MasculineSingularDualPlural
Nominativekhaṇḍiṣyan khaṇḍiṣyantau khaṇḍiṣyantaḥ
Vocativekhaṇḍiṣyan khaṇḍiṣyantau khaṇḍiṣyantaḥ
Accusativekhaṇḍiṣyantam khaṇḍiṣyantau khaṇḍiṣyataḥ
Instrumentalkhaṇḍiṣyatā khaṇḍiṣyadbhyām khaṇḍiṣyadbhiḥ
Dativekhaṇḍiṣyate khaṇḍiṣyadbhyām khaṇḍiṣyadbhyaḥ
Ablativekhaṇḍiṣyataḥ khaṇḍiṣyadbhyām khaṇḍiṣyadbhyaḥ
Genitivekhaṇḍiṣyataḥ khaṇḍiṣyatoḥ khaṇḍiṣyatām
Locativekhaṇḍiṣyati khaṇḍiṣyatoḥ khaṇḍiṣyatsu

Compound khaṇḍiṣyat -

Adverb -khaṇḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria