सुबन्तावली ?खण्डिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखण्डिष्यन्ती खण्डिष्यन्त्यौ खण्डिष्यन्त्यः
सम्बोधनम्खण्डिष्यन्ति खण्डिष्यन्त्यौ खण्डिष्यन्त्यः
द्वितीयाखण्डिष्यन्तीम् खण्डिष्यन्त्यौ खण्डिष्यन्तीः
तृतीयाखण्डिष्यन्त्या खण्डिष्यन्तीभ्याम् खण्डिष्यन्तीभिः
चतुर्थीखण्डिष्यन्त्यै खण्डिष्यन्तीभ्याम् खण्डिष्यन्तीभ्यः
पञ्चमीखण्डिष्यन्त्याः खण्डिष्यन्तीभ्याम् खण्डिष्यन्तीभ्यः
षष्ठीखण्डिष्यन्त्याः खण्डिष्यन्त्योः खण्डिष्यन्तीनाम्
सप्तमीखण्डिष्यन्त्याम् खण्डिष्यन्त्योः खण्डिष्यन्तीषु

समास खण्डिष्यन्ति खण्डिष्यन्ती

अव्यय ॰खण्डिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria