Declension table of ?khaṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativekhaṇḍiṣyantī khaṇḍiṣyantyau khaṇḍiṣyantyaḥ
Vocativekhaṇḍiṣyanti khaṇḍiṣyantyau khaṇḍiṣyantyaḥ
Accusativekhaṇḍiṣyantīm khaṇḍiṣyantyau khaṇḍiṣyantīḥ
Instrumentalkhaṇḍiṣyantyā khaṇḍiṣyantībhyām khaṇḍiṣyantībhiḥ
Dativekhaṇḍiṣyantyai khaṇḍiṣyantībhyām khaṇḍiṣyantībhyaḥ
Ablativekhaṇḍiṣyantyāḥ khaṇḍiṣyantībhyām khaṇḍiṣyantībhyaḥ
Genitivekhaṇḍiṣyantyāḥ khaṇḍiṣyantyoḥ khaṇḍiṣyantīnām
Locativekhaṇḍiṣyantyām khaṇḍiṣyantyoḥ khaṇḍiṣyantīṣu

Compound khaṇḍiṣyanti - khaṇḍiṣyantī -

Adverb -khaṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria