सुबन्तावली ?खण्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाखण्डिष्यमाणः खण्डिष्यमाणौ खण्डिष्यमाणाः
सम्बोधनम्खण्डिष्यमाण खण्डिष्यमाणौ खण्डिष्यमाणाः
द्वितीयाखण्डिष्यमाणम् खण्डिष्यमाणौ खण्डिष्यमाणान्
तृतीयाखण्डिष्यमाणेन खण्डिष्यमाणाभ्याम् खण्डिष्यमाणैः खण्डिष्यमाणेभिः
चतुर्थीखण्डिष्यमाणाय खण्डिष्यमाणाभ्याम् खण्डिष्यमाणेभ्यः
पञ्चमीखण्डिष्यमाणात् खण्डिष्यमाणाभ्याम् खण्डिष्यमाणेभ्यः
षष्ठीखण्डिष्यमाणस्य खण्डिष्यमाणयोः खण्डिष्यमाणानाम्
सप्तमीखण्डिष्यमाणे खण्डिष्यमाणयोः खण्डिष्यमाणेषु

समास खण्डिष्यमाण

अव्यय ॰खण्डिष्यमाणम् ॰खण्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria