सुबन्तावली ?खण्डयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखण्डयिष्यन्ती खण्डयिष्यन्त्यौ खण्डयिष्यन्त्यः
सम्बोधनम्खण्डयिष्यन्ति खण्डयिष्यन्त्यौ खण्डयिष्यन्त्यः
द्वितीयाखण्डयिष्यन्तीम् खण्डयिष्यन्त्यौ खण्डयिष्यन्तीः
तृतीयाखण्डयिष्यन्त्या खण्डयिष्यन्तीभ्याम् खण्डयिष्यन्तीभिः
चतुर्थीखण्डयिष्यन्त्यै खण्डयिष्यन्तीभ्याम् खण्डयिष्यन्तीभ्यः
पञ्चमीखण्डयिष्यन्त्याः खण्डयिष्यन्तीभ्याम् खण्डयिष्यन्तीभ्यः
षष्ठीखण्डयिष्यन्त्याः खण्डयिष्यन्त्योः खण्डयिष्यन्तीनाम्
सप्तमीखण्डयिष्यन्त्याम् खण्डयिष्यन्त्योः खण्डयिष्यन्तीषु

समास खण्डयिष्यन्ति खण्डयिष्यन्ती

अव्यय ॰खण्डयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria