Declension table of ?khaṇḍayamānā

Deva

FeminineSingularDualPlural
Nominativekhaṇḍayamānā khaṇḍayamāne khaṇḍayamānāḥ
Vocativekhaṇḍayamāne khaṇḍayamāne khaṇḍayamānāḥ
Accusativekhaṇḍayamānām khaṇḍayamāne khaṇḍayamānāḥ
Instrumentalkhaṇḍayamānayā khaṇḍayamānābhyām khaṇḍayamānābhiḥ
Dativekhaṇḍayamānāyai khaṇḍayamānābhyām khaṇḍayamānābhyaḥ
Ablativekhaṇḍayamānāyāḥ khaṇḍayamānābhyām khaṇḍayamānābhyaḥ
Genitivekhaṇḍayamānāyāḥ khaṇḍayamānayoḥ khaṇḍayamānānām
Locativekhaṇḍayamānāyām khaṇḍayamānayoḥ khaṇḍayamānāsu

Adverb -khaṇḍayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria