Declension table of ?khaṇḍayamāna

Deva

NeuterSingularDualPlural
Nominativekhaṇḍayamānam khaṇḍayamāne khaṇḍayamānāni
Vocativekhaṇḍayamāna khaṇḍayamāne khaṇḍayamānāni
Accusativekhaṇḍayamānam khaṇḍayamāne khaṇḍayamānāni
Instrumentalkhaṇḍayamānena khaṇḍayamānābhyām khaṇḍayamānaiḥ
Dativekhaṇḍayamānāya khaṇḍayamānābhyām khaṇḍayamānebhyaḥ
Ablativekhaṇḍayamānāt khaṇḍayamānābhyām khaṇḍayamānebhyaḥ
Genitivekhaṇḍayamānasya khaṇḍayamānayoḥ khaṇḍayamānānām
Locativekhaṇḍayamāne khaṇḍayamānayoḥ khaṇḍayamāneṣu

Compound khaṇḍayamāna -

Adverb -khaṇḍayamānam -khaṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria