Declension table of ?khaṇḍayamāna

Deva

MasculineSingularDualPlural
Nominativekhaṇḍayamānaḥ khaṇḍayamānau khaṇḍayamānāḥ
Vocativekhaṇḍayamāna khaṇḍayamānau khaṇḍayamānāḥ
Accusativekhaṇḍayamānam khaṇḍayamānau khaṇḍayamānān
Instrumentalkhaṇḍayamānena khaṇḍayamānābhyām khaṇḍayamānaiḥ khaṇḍayamānebhiḥ
Dativekhaṇḍayamānāya khaṇḍayamānābhyām khaṇḍayamānebhyaḥ
Ablativekhaṇḍayamānāt khaṇḍayamānābhyām khaṇḍayamānebhyaḥ
Genitivekhaṇḍayamānasya khaṇḍayamānayoḥ khaṇḍayamānānām
Locativekhaṇḍayamāne khaṇḍayamānayoḥ khaṇḍayamāneṣu

Compound khaṇḍayamāna -

Adverb -khaṇḍayamānam -khaṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria