Declension table of ?khaṇḍat

Deva

MasculineSingularDualPlural
Nominativekhaṇḍan khaṇḍantau khaṇḍantaḥ
Vocativekhaṇḍan khaṇḍantau khaṇḍantaḥ
Accusativekhaṇḍantam khaṇḍantau khaṇḍataḥ
Instrumentalkhaṇḍatā khaṇḍadbhyām khaṇḍadbhiḥ
Dativekhaṇḍate khaṇḍadbhyām khaṇḍadbhyaḥ
Ablativekhaṇḍataḥ khaṇḍadbhyām khaṇḍadbhyaḥ
Genitivekhaṇḍataḥ khaṇḍatoḥ khaṇḍatām
Locativekhaṇḍati khaṇḍatoḥ khaṇḍatsu

Compound khaṇḍat -

Adverb -khaṇḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria