सुबन्तावली ?खण्डरस

Roma

पुमान्एकद्विबहु
प्रथमाखण्डरसः खण्डरसौ खण्डरसाः
सम्बोधनम्खण्डरस खण्डरसौ खण्डरसाः
द्वितीयाखण्डरसम् खण्डरसौ खण्डरसान्
तृतीयाखण्डरसेन खण्डरसाभ्याम् खण्डरसैः खण्डरसेभिः
चतुर्थीखण्डरसाय खण्डरसाभ्याम् खण्डरसेभ्यः
पञ्चमीखण्डरसात् खण्डरसाभ्याम् खण्डरसेभ्यः
षष्ठीखण्डरसस्य खण्डरसयोः खण्डरसानाम्
सप्तमीखण्डरसे खण्डरसयोः खण्डरसेषु

समास खण्डरस

अव्यय ॰खण्डरसम् ॰खण्डरसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria