Declension table of ?khaṇḍamāna

Deva

MasculineSingularDualPlural
Nominativekhaṇḍamānaḥ khaṇḍamānau khaṇḍamānāḥ
Vocativekhaṇḍamāna khaṇḍamānau khaṇḍamānāḥ
Accusativekhaṇḍamānam khaṇḍamānau khaṇḍamānān
Instrumentalkhaṇḍamānena khaṇḍamānābhyām khaṇḍamānaiḥ khaṇḍamānebhiḥ
Dativekhaṇḍamānāya khaṇḍamānābhyām khaṇḍamānebhyaḥ
Ablativekhaṇḍamānāt khaṇḍamānābhyām khaṇḍamānebhyaḥ
Genitivekhaṇḍamānasya khaṇḍamānayoḥ khaṇḍamānānām
Locativekhaṇḍamāne khaṇḍamānayoḥ khaṇḍamāneṣu

Compound khaṇḍamāna -

Adverb -khaṇḍamānam -khaṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria