Declension table of ?khaḍitavatī

Deva

FeminineSingularDualPlural
Nominativekhaḍitavatī khaḍitavatyau khaḍitavatyaḥ
Vocativekhaḍitavati khaḍitavatyau khaḍitavatyaḥ
Accusativekhaḍitavatīm khaḍitavatyau khaḍitavatīḥ
Instrumentalkhaḍitavatyā khaḍitavatībhyām khaḍitavatībhiḥ
Dativekhaḍitavatyai khaḍitavatībhyām khaḍitavatībhyaḥ
Ablativekhaḍitavatyāḥ khaḍitavatībhyām khaḍitavatībhyaḥ
Genitivekhaḍitavatyāḥ khaḍitavatyoḥ khaḍitavatīnām
Locativekhaḍitavatyām khaḍitavatyoḥ khaḍitavatīṣu

Compound khaḍitavati - khaḍitavatī -

Adverb -khaḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria