Declension table of ?khaḍita

Deva

MasculineSingularDualPlural
Nominativekhaḍitaḥ khaḍitau khaḍitāḥ
Vocativekhaḍita khaḍitau khaḍitāḥ
Accusativekhaḍitam khaḍitau khaḍitān
Instrumentalkhaḍitena khaḍitābhyām khaḍitaiḥ khaḍitebhiḥ
Dativekhaḍitāya khaḍitābhyām khaḍitebhyaḥ
Ablativekhaḍitāt khaḍitābhyām khaḍitebhyaḥ
Genitivekhaḍitasya khaḍitayoḥ khaḍitānām
Locativekhaḍite khaḍitayoḥ khaḍiteṣu

Compound khaḍita -

Adverb -khaḍitam -khaḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria