सुबन्तावली ?खड्गचर्मधर

Roma

पुमान्एकद्विबहु
प्रथमाखड्गचर्मधरः खड्गचर्मधरौ खड्गचर्मधराः
सम्बोधनम्खड्गचर्मधर खड्गचर्मधरौ खड्गचर्मधराः
द्वितीयाखड्गचर्मधरम् खड्गचर्मधरौ खड्गचर्मधरान्
तृतीयाखड्गचर्मधरेण खड्गचर्मधराभ्याम् खड्गचर्मधरैः खड्गचर्मधरेभिः
चतुर्थीखड्गचर्मधराय खड्गचर्मधराभ्याम् खड्गचर्मधरेभ्यः
पञ्चमीखड्गचर्मधरात् खड्गचर्मधराभ्याम् खड्गचर्मधरेभ्यः
षष्ठीखड्गचर्मधरस्य खड्गचर्मधरयोः खड्गचर्मधराणाम्
सप्तमीखड्गचर्मधरे खड्गचर्मधरयोः खड्गचर्मधरेषु

समास खड्गचर्मधर

अव्यय ॰खड्गचर्मधरम् ॰खड्गचर्मधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria