Declension table of ?khaḍayitavya

Deva

MasculineSingularDualPlural
Nominativekhaḍayitavyaḥ khaḍayitavyau khaḍayitavyāḥ
Vocativekhaḍayitavya khaḍayitavyau khaḍayitavyāḥ
Accusativekhaḍayitavyam khaḍayitavyau khaḍayitavyān
Instrumentalkhaḍayitavyena khaḍayitavyābhyām khaḍayitavyaiḥ khaḍayitavyebhiḥ
Dativekhaḍayitavyāya khaḍayitavyābhyām khaḍayitavyebhyaḥ
Ablativekhaḍayitavyāt khaḍayitavyābhyām khaḍayitavyebhyaḥ
Genitivekhaḍayitavyasya khaḍayitavyayoḥ khaḍayitavyānām
Locativekhaḍayitavye khaḍayitavyayoḥ khaḍayitavyeṣu

Compound khaḍayitavya -

Adverb -khaḍayitavyam -khaḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria