Declension table of ?khaḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekhaḍayiṣyantī khaḍayiṣyantyau khaḍayiṣyantyaḥ
Vocativekhaḍayiṣyanti khaḍayiṣyantyau khaḍayiṣyantyaḥ
Accusativekhaḍayiṣyantīm khaḍayiṣyantyau khaḍayiṣyantīḥ
Instrumentalkhaḍayiṣyantyā khaḍayiṣyantībhyām khaḍayiṣyantībhiḥ
Dativekhaḍayiṣyantyai khaḍayiṣyantībhyām khaḍayiṣyantībhyaḥ
Ablativekhaḍayiṣyantyāḥ khaḍayiṣyantībhyām khaḍayiṣyantībhyaḥ
Genitivekhaḍayiṣyantyāḥ khaḍayiṣyantyoḥ khaḍayiṣyantīnām
Locativekhaḍayiṣyantyām khaḍayiṣyantyoḥ khaḍayiṣyantīṣu

Compound khaḍayiṣyanti - khaḍayiṣyantī -

Adverb -khaḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria