सुबन्तावली ?खडयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाखडयिष्यमाणः खडयिष्यमाणौ खडयिष्यमाणाः
सम्बोधनम्खडयिष्यमाण खडयिष्यमाणौ खडयिष्यमाणाः
द्वितीयाखडयिष्यमाणम् खडयिष्यमाणौ खडयिष्यमाणान्
तृतीयाखडयिष्यमाणेन खडयिष्यमाणाभ्याम् खडयिष्यमाणैः खडयिष्यमाणेभिः
चतुर्थीखडयिष्यमाणाय खडयिष्यमाणाभ्याम् खडयिष्यमाणेभ्यः
पञ्चमीखडयिष्यमाणात् खडयिष्यमाणाभ्याम् खडयिष्यमाणेभ्यः
षष्ठीखडयिष्यमाणस्य खडयिष्यमाणयोः खडयिष्यमाणानाम्
सप्तमीखडयिष्यमाणे खडयिष्यमाणयोः खडयिष्यमाणेषु

समास खडयिष्यमाण

अव्यय ॰खडयिष्यमाणम् ॰खडयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria