Declension table of ?khaḍayat

Deva

MasculineSingularDualPlural
Nominativekhaḍayan khaḍayantau khaḍayantaḥ
Vocativekhaḍayan khaḍayantau khaḍayantaḥ
Accusativekhaḍayantam khaḍayantau khaḍayataḥ
Instrumentalkhaḍayatā khaḍayadbhyām khaḍayadbhiḥ
Dativekhaḍayate khaḍayadbhyām khaḍayadbhyaḥ
Ablativekhaḍayataḥ khaḍayadbhyām khaḍayadbhyaḥ
Genitivekhaḍayataḥ khaḍayatoḥ khaḍayatām
Locativekhaḍayati khaḍayatoḥ khaḍayatsu

Compound khaḍayat -

Adverb -khaḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria