Declension table of ?khaḍayantī

Deva

FeminineSingularDualPlural
Nominativekhaḍayantī khaḍayantyau khaḍayantyaḥ
Vocativekhaḍayanti khaḍayantyau khaḍayantyaḥ
Accusativekhaḍayantīm khaḍayantyau khaḍayantīḥ
Instrumentalkhaḍayantyā khaḍayantībhyām khaḍayantībhiḥ
Dativekhaḍayantyai khaḍayantībhyām khaḍayantībhyaḥ
Ablativekhaḍayantyāḥ khaḍayantībhyām khaḍayantībhyaḥ
Genitivekhaḍayantyāḥ khaḍayantyoḥ khaḍayantīnām
Locativekhaḍayantyām khaḍayantyoḥ khaḍayantīṣu

Compound khaḍayanti - khaḍayantī -

Adverb -khaḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria