सुबन्तावली ?खडवता

Roma

स्त्रीएकद्विबहु
प्रथमाखडवता खडवते खडवताः
सम्बोधनम्खडवते खडवते खडवताः
द्वितीयाखडवताम् खडवते खडवताः
तृतीयाखडवतया खडवताभ्याम् खडवताभिः
चतुर्थीखडवतायै खडवताभ्याम् खडवताभ्यः
पञ्चमीखडवतायाः खडवताभ्याम् खडवताभ्यः
षष्ठीखडवतायाः खडवतयोः खडवतानाम्
सप्तमीखडवतायाम् खडवतयोः खडवतासु

अव्यय ॰खडवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria