Declension table of ?khañjyā

Deva

FeminineSingularDualPlural
Nominativekhañjyā khañjye khañjyāḥ
Vocativekhañjye khañjye khañjyāḥ
Accusativekhañjyām khañjye khañjyāḥ
Instrumentalkhañjyayā khañjyābhyām khañjyābhiḥ
Dativekhañjyāyai khañjyābhyām khañjyābhyaḥ
Ablativekhañjyāyāḥ khañjyābhyām khañjyābhyaḥ
Genitivekhañjyāyāḥ khañjyayoḥ khañjyānām
Locativekhañjyāyām khañjyayoḥ khañjyāsu

Adverb -khañjyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria