Declension table of ?khañjitavya

Deva

NeuterSingularDualPlural
Nominativekhañjitavyam khañjitavye khañjitavyāni
Vocativekhañjitavya khañjitavye khañjitavyāni
Accusativekhañjitavyam khañjitavye khañjitavyāni
Instrumentalkhañjitavyena khañjitavyābhyām khañjitavyaiḥ
Dativekhañjitavyāya khañjitavyābhyām khañjitavyebhyaḥ
Ablativekhañjitavyāt khañjitavyābhyām khañjitavyebhyaḥ
Genitivekhañjitavyasya khañjitavyayoḥ khañjitavyānām
Locativekhañjitavye khañjitavyayoḥ khañjitavyeṣu

Compound khañjitavya -

Adverb -khañjitavyam -khañjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria