Declension table of ?khañjitavat

Deva

NeuterSingularDualPlural
Nominativekhañjitavat khañjitavantī khañjitavatī khañjitavanti
Vocativekhañjitavat khañjitavantī khañjitavatī khañjitavanti
Accusativekhañjitavat khañjitavantī khañjitavatī khañjitavanti
Instrumentalkhañjitavatā khañjitavadbhyām khañjitavadbhiḥ
Dativekhañjitavate khañjitavadbhyām khañjitavadbhyaḥ
Ablativekhañjitavataḥ khañjitavadbhyām khañjitavadbhyaḥ
Genitivekhañjitavataḥ khañjitavatoḥ khañjitavatām
Locativekhañjitavati khañjitavatoḥ khañjitavatsu

Adverb -khañjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria