Declension table of ?khañjiṣyat

Deva

NeuterSingularDualPlural
Nominativekhañjiṣyat khañjiṣyantī khañjiṣyatī khañjiṣyanti
Vocativekhañjiṣyat khañjiṣyantī khañjiṣyatī khañjiṣyanti
Accusativekhañjiṣyat khañjiṣyantī khañjiṣyatī khañjiṣyanti
Instrumentalkhañjiṣyatā khañjiṣyadbhyām khañjiṣyadbhiḥ
Dativekhañjiṣyate khañjiṣyadbhyām khañjiṣyadbhyaḥ
Ablativekhañjiṣyataḥ khañjiṣyadbhyām khañjiṣyadbhyaḥ
Genitivekhañjiṣyataḥ khañjiṣyatoḥ khañjiṣyatām
Locativekhañjiṣyati khañjiṣyatoḥ khañjiṣyatsu

Adverb -khañjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria