Declension table of ?khañjiṣyat

Deva

MasculineSingularDualPlural
Nominativekhañjiṣyan khañjiṣyantau khañjiṣyantaḥ
Vocativekhañjiṣyan khañjiṣyantau khañjiṣyantaḥ
Accusativekhañjiṣyantam khañjiṣyantau khañjiṣyataḥ
Instrumentalkhañjiṣyatā khañjiṣyadbhyām khañjiṣyadbhiḥ
Dativekhañjiṣyate khañjiṣyadbhyām khañjiṣyadbhyaḥ
Ablativekhañjiṣyataḥ khañjiṣyadbhyām khañjiṣyadbhyaḥ
Genitivekhañjiṣyataḥ khañjiṣyatoḥ khañjiṣyatām
Locativekhañjiṣyati khañjiṣyatoḥ khañjiṣyatsu

Compound khañjiṣyat -

Adverb -khañjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria