सुबन्तावली ?खञ्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखञ्जिष्यन्ती खञ्जिष्यन्त्यौ खञ्जिष्यन्त्यः
सम्बोधनम्खञ्जिष्यन्ति खञ्जिष्यन्त्यौ खञ्जिष्यन्त्यः
द्वितीयाखञ्जिष्यन्तीम् खञ्जिष्यन्त्यौ खञ्जिष्यन्तीः
तृतीयाखञ्जिष्यन्त्या खञ्जिष्यन्तीभ्याम् खञ्जिष्यन्तीभिः
चतुर्थीखञ्जिष्यन्त्यै खञ्जिष्यन्तीभ्याम् खञ्जिष्यन्तीभ्यः
पञ्चमीखञ्जिष्यन्त्याः खञ्जिष्यन्तीभ्याम् खञ्जिष्यन्तीभ्यः
षष्ठीखञ्जिष्यन्त्याः खञ्जिष्यन्त्योः खञ्जिष्यन्तीनाम्
सप्तमीखञ्जिष्यन्त्याम् खञ्जिष्यन्त्योः खञ्जिष्यन्तीषु

समास खञ्जिष्यन्ति खञ्जिष्यन्ती

अव्यय ॰खञ्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria