Declension table of ?khañjiṣyantī

Deva

FeminineSingularDualPlural
Nominativekhañjiṣyantī khañjiṣyantyau khañjiṣyantyaḥ
Vocativekhañjiṣyanti khañjiṣyantyau khañjiṣyantyaḥ
Accusativekhañjiṣyantīm khañjiṣyantyau khañjiṣyantīḥ
Instrumentalkhañjiṣyantyā khañjiṣyantībhyām khañjiṣyantībhiḥ
Dativekhañjiṣyantyai khañjiṣyantībhyām khañjiṣyantībhyaḥ
Ablativekhañjiṣyantyāḥ khañjiṣyantībhyām khañjiṣyantībhyaḥ
Genitivekhañjiṣyantyāḥ khañjiṣyantyoḥ khañjiṣyantīnām
Locativekhañjiṣyantyām khañjiṣyantyoḥ khañjiṣyantīṣu

Compound khañjiṣyanti - khañjiṣyantī -

Adverb -khañjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria